Original

ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः ।शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ॥ ४२ ॥

Segmented

ते समेत्य महात्मानम् अन्योन्यम् अभिसंश्रिताः शरीर-आश्रयणम् प्राप्ताः ततस् पुरुष उच्यते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंश्रिताः अभिसंश्रि pos=va,g=m,c=1,n=p,f=part
शरीर शरीर pos=n,comp=y
आश्रयणम् आश्रयण pos=n,g=n,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat