Original

उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात् ।पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम् ॥ ४० ॥

Segmented

उपलभ्य अप्सु चेद् गन्धम् केचिद् ब्रूयुः अनैपुणात् पृथिव्याम् एव तम् विद्याद् आपो वायुम् च संश्रितम्

Analysis

Word Lemma Parse
उपलभ्य उपलभ् pos=vi
अप्सु अप् pos=n,g=m,c=7,n=p
चेद् चेद् pos=i
गन्धम् गन्ध pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
अनैपुणात् अनैपुण pos=n,g=n,c=5,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
आपो अप् pos=n,g=m,c=1,n=p
वायुम् वायु pos=n,g=m,c=2,n=s
pos=i
संश्रितम् संश्रि pos=va,g=m,c=2,n=s,f=part