Original

पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् ।भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा ॥ ४ ॥

Segmented

पूर्वम् हि कथितम् श्रुत्वा भृगु-भाषितम् उत्तमम् भरद्वाजस्य विप्र-ऋषेः ततस् मे बुद्धिः उत्तमा

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
हि हि pos=i
कथितम् कथय् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
भृगु भृगु pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
विप्र विप्र pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s