Original

गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ।तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम् ॥ ३९ ॥

Segmented

गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्ति उत्तरोत्तरम् तेषाम् यावत्तिथम् यद् यत् तत् तावत्-गुणम् तावद्गुणम्

Analysis

Word Lemma Parse
गुणाः गुण pos=n,g=m,c=1,n=p
पूर्वस्य पूर्व pos=n,g=n,c=6,n=s
पूर्वस्य पूर्व pos=n,g=n,c=6,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
उत्तरोत्तरम् उत्तरोत्तर pos=a,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
यावत्तिथम् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तावत् तावत् pos=a,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
तावद्गुणम् स्मृ pos=va,g=n,c=1,n=s,f=part