Original

ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः ।अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते ॥ ३८ ॥

Segmented

ज्योतिषो ऽपि विकुर्वाणाद् भवन्ति आपः रस-आत्मक अद्भ्यो गन्ध-गुणा भूमिः पूर्वा एषा सृष्टिः उच्यते

Analysis

Word Lemma Parse
ज्योतिषो ज्योतिस् pos=n,g=n,c=5,n=s
ऽपि अपि pos=i
विकुर्वाणाद् विकृ pos=va,g=n,c=5,n=s,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
आपः अप् pos=n,g=m,c=1,n=p
रस रस pos=n,comp=y
आत्मक आत्मक pos=a,g=f,c=1,n=p
अद्भ्यो अप् pos=n,g=n,c=5,n=p
गन्ध गन्ध pos=n,comp=y
गुणा गुण pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
पूर्वा पूर्व pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat