Original

वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् ।रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते ॥ ३७ ॥

Segmented

वायोः अपि विकुर्वाणात् ज्योतिः भूतम् तमः-नुदम् रोचिष्णु जायते तत्र तद् रूप-गुणम् उच्यते

Analysis

Word Lemma Parse
वायोः वायु pos=n,g=m,c=5,n=s
अपि अपि pos=i
विकुर्वाणात् विकृ pos=va,g=m,c=5,n=s,f=part
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
तमः तमस् pos=n,comp=y
नुदम् नुद pos=a,g=n,c=1,n=s
रोचिष्णु रोचिष्णु pos=a,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
रूप रूप pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat