Original

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः ॥ ३६ ॥

Segmented

आकाशात् तु विकुर्वाणात् सर्व-गन्ध-वहः शुचिः बलवाञ् जायते वायुः तस्य स्पर्शो गुणो मतः

Analysis

Word Lemma Parse
आकाशात् आकाश pos=n,g=n,c=5,n=s
तु तु pos=i
विकुर्वाणात् विकृ pos=va,g=n,c=5,n=s,f=part
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्पर्शो स्पर्श pos=n,g=m,c=1,n=s
गुणो गुण pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part