Original

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः ॥ ३५ ॥

Segmented

मनः सृष्टिम् विकुरुते चोद्यमानम् सिसृक्षया आकाशम् जायते तस्मात् तस्य शब्दो गुणो मतः

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=1,n=s
सृष्टिम् सृष्टि pos=n,g=f,c=2,n=s
विकुरुते विकृ pos=v,p=3,n=s,l=lat
चोद्यमानम् चोदय् pos=va,g=n,c=1,n=s,f=part
सिसृक्षया सिसृक्षा pos=n,g=f,c=3,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=n,c=6,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
गुणो गुण pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part