Original

अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान् ।दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ॥ ३४ ॥

Segmented

अभिभूय इह च अर्चिष्मत् व्यसृजत् सप्त मानसान् दूर-गम् बहुधा आगामिन् प्रार्थना-संशय-आत्मकम्

Analysis

Word Lemma Parse
अभिभूय अभिभू pos=vi
इह इह pos=i
pos=i
अर्चिष्मत् अर्चिष्मत् pos=a,g=n,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सप्त सप्तन् pos=n,g=n,c=2,n=s
मानसान् मानस pos=a,g=m,c=2,n=p
दूर दूर pos=a,comp=y
गम् pos=a,g=n,c=1,n=s
बहुधा बहुधा pos=i
आगामिन् आगामिन् pos=a,g=n,c=1,n=s
प्रार्थना प्रार्थना pos=n,comp=y
संशय संशय pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s