Original

अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत् ।अग्र एव महाभूतमाशु व्यक्तात्मकं मनः ॥ ३३ ॥

Segmented

अहः-मुखे विबुद्धः सन् सृजते विद्यया जगत् अग्र एव महाभूतम् आशु व्यक्त-आत्मकम् मनः

Analysis

Word Lemma Parse
अहः अहर् pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
विबुद्धः विबुध् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
सृजते सृज् pos=v,p=3,n=s,l=lat
विद्यया विद्या pos=n,g=f,c=3,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
अग्र अग्रे pos=i
एव एव pos=i
महाभूतम् महाभूत pos=n,g=n,c=1,n=s
आशु आशु pos=i
व्यक्त व्यक्त pos=a,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s