Original

ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत् ।एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥ ३२ ॥

Segmented

ब्रह्म तेजः-मयम् शुक्रम् यस्य सर्वम् इदम् जगत् एकस्य भूतम् भूतस्य द्वयम् स्थावर-जंगमम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
एकस्य एक pos=n,g=n,c=6,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भूतस्य भूत pos=n,g=n,c=6,n=s
द्वयम् द्वय pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s