Original

प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये ।सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः ॥ ३१ ॥

Segmented

प्रतिबुद्धो विकुरुते ब्रह्म अक्षय्यम् क्षपा-क्षये सृजते च महद् भूतम् तस्माद् व्यक्त-आत्मकम् मनः

Analysis

Word Lemma Parse
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
विकुरुते विकृ pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=2,n=s
क्षपा क्षपा pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
pos=i
महद् महत् pos=a,g=n,c=2,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
व्यक्त व्यक्त pos=a,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s