Original

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ३० ॥

Segmented

सहस्र-युग-पर्यन्तम् अहः यद् ब्रह्मणो विदुः रात्रिम् युग-सहस्र-अन्ताम् ते अहः-रात्र-विदः जनाः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
युग युग pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
युग युग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
अहः अहर् pos=n,comp=y
रात्र रात्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p