Original

यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर ।एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे ॥ ३ ॥

Segmented

यदि ते ऽनुग्रहे बुद्धिः अस्मासु इह सताम् वर एतद् भवन्तम् पृच्छामि तद् भवान् प्रब्रवीतु मे

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनुग्रहे अनुग्रह pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
इह इह pos=i
सताम् सत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s