Original

रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः ।प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते ॥ २९ ॥

Segmented

रात्रिस् तावत्-तिथी ब्राह्मी तद्-आदौ विश्वम् ईश्वरः प्रलये ऽध्यात्मम् आविश्य सुप्त्वा सो ऽन्ते विबुध्यते

Analysis

Word Lemma Parse
रात्रिस् रात्रि pos=n,g=f,c=1,n=s
तावत् तावत् pos=a,comp=y
तिथी तिथी pos=n,g=f,c=1,n=s
ब्राह्मी ब्राह्म pos=a,g=f,c=1,n=s
तद् तद् pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रलये प्रलय pos=n,g=m,c=7,n=s
ऽध्यात्मम् अध्यात्म pos=a,g=n,c=2,n=s
आविश्य आविश् pos=vi
सुप्त्वा स्वप् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
विबुध्यते विबुध् pos=v,p=3,n=s,l=lat