Original

एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः ।सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते ॥ २८ ॥

Segmented

एताम् द्वादशसाहस्रीम् युग-आख्याम् कवयो विदुः सहस्रम् परिवृत्तम् तद् ब्राह्मम् दिवसम् उच्यते

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
द्वादशसाहस्रीम् द्वादशसाहस्र pos=a,g=f,c=2,n=s
युग युग pos=n,comp=y
आख्याम् आख्या pos=n,g=f,c=2,n=s
कवयो कवि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
परिवृत्तम् परिवृत् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
दिवसम् दिवस pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat