Original

तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् ।द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ २७ ॥

Segmented

तपः परम् कृत-युगे त्रेतायाम् ज्ञानम् उत्तमम् द्वापरे यज्ञम् एव आहुः दानम् एव कलौ युगे

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
दानम् दान pos=n,g=n,c=2,n=s
एव एव pos=i
कलौ कलि pos=n,g=m,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s