Original

वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम् ।आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् ॥ २५ ॥

Segmented

वेद-वादाः च अनुयुगम् ह्रसन्ति इति च नः श्रुतम् आयूंषि च आशिषः च एव वेदस्य एव च यत् फलम्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
वादाः वाद pos=n,g=m,c=1,n=p
pos=i
अनुयुगम् अनुयुगम् pos=i
ह्रसन्ति ह्रस् pos=v,p=3,n=p,l=lat
इति इति pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
आयूंषि आयुस् pos=n,g=n,c=1,n=p
pos=i
आशिषः आशिस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
वेदस्य वेद pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s