Original

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः ॥ २४ ॥

Segmented

अरोगाः सर्व-सिद्धार्थाः चतुः-वर्ष-शत-आयुषः कृते त्रेता-आदिषु एतेषाम् पादशो ह्रसते वयः

Analysis

Word Lemma Parse
अरोगाः अरोग pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
सिद्धार्थाः सिद्धार्थ pos=a,g=m,c=1,n=p
चतुः चतुर् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शत शत pos=n,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
कृते कृत pos=n,g=n,c=7,n=s
त्रेता त्रेता pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
एतेषाम् एतद् pos=n,g=m,c=6,n=p
पादशो पादशस् pos=i
ह्रसते ह्रस् pos=v,p=3,n=s,l=lat
वयः वयस् pos=n,g=n,c=1,n=s