Original

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते ॥ २२ ॥

Segmented

चतुष्पात् सकलो धर्मः सत्यम् च एव कृते युगे न अधर्मेण आगमः कश्चित् परः तस्य प्रवर्तते

Analysis

Word Lemma Parse
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
सकलो सकल pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
आगमः आगम pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat