Original

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।एकापायेन संयान्ति सहस्राणि शतानि च ॥ २० ॥

Segmented

इतरेषु स संध्या स संध्यांशेषु च त्रिषु एक-अपायेन संयान्ति सहस्राणि शतानि च

Analysis

Word Lemma Parse
इतरेषु इतर pos=n,g=m,c=7,n=p
pos=i
संध्या संध्या pos=n,g=m,c=7,n=p
pos=i
संध्यांशेषु संध्यांश pos=n,g=m,c=7,n=p
pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
एक एक pos=n,comp=y
अपायेन अपाय pos=n,g=m,c=3,n=s
संयान्ति संया pos=v,p=3,n=p,l=lat
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
pos=i