Original

लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् ।सर्गश्च निधनं चैव कुत एतत्प्रवर्तते ॥ २ ॥

Segmented

लोक-तत्त्वम् च कार्त्स्न्येन भूतानाम् आगतिम् गतिम् सर्गः च निधनम् च एव कुत एतत् प्रवर्तते

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
आगतिम् आगति pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
सर्गः सर्ग pos=n,g=m,c=1,n=s
pos=i
निधनम् निधन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कुत कुतस् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat