Original

तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः ।कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ॥ १८ ॥

Segmented

तेषाम् संवत्सर-अग्राणि प्रवक्ष्यामि अनुपूर्वशस् कृते त्रेता-युगे च एव द्वापरे च कलौ तथा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संवत्सर संवत्सर pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
अनुपूर्वशस् अनुपूर्वशस् pos=i
कृते कृत pos=n,g=n,c=7,n=s
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
द्वापरे द्वापर pos=n,g=m,c=7,n=s
pos=i
कलौ कलि pos=n,g=m,c=7,n=s
तथा तथा pos=i