Original

ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके ।तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे ॥ १७ ॥

Segmented

ये ते रात्रि-अहनी पूर्वे कीर्तिते दैव-लौकिके तयोः संख्याय वर्ष-अग्रम् वक्ष्यामि अहः-क्षपे

Analysis

Word Lemma Parse
ये यद् pos=n,g=n,c=1,n=d
ते तद् pos=n,g=n,c=1,n=d
रात्रि रात्रि pos=n,comp=y
अहनी अहर् pos=n,g=,c=1,n=d
पूर्वे पूर्व pos=n,g=n,c=1,n=d
कीर्तिते कीर्तय् pos=va,g=n,c=1,n=d,f=part
दैव दैव pos=a,comp=y
लौकिके लौकिक pos=a,g=n,c=1,n=d
तयोः तद् pos=n,g=n,c=6,n=d
संख्याय संख्या pos=vi
वर्ष वर्ष pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अहः अहर् pos=n,comp=y
क्षपे क्षपा pos=n,g=f,c=2,n=d