Original

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १६ ॥

Segmented

दैवे रात्रि-अहनी वर्षम् प्रविभागः तयोः पुनः अहः तत्र उदगयनम् रात्रिः स्याद् दक्षिणायनम्

Analysis

Word Lemma Parse
दैवे दैव pos=a,g=n,c=1,n=d
रात्रि रात्रि pos=n,comp=y
अहनी अहर् pos=n,g=,c=1,n=d
वर्षम् वर्ष pos=n,g=n,c=1,n=s
प्रविभागः प्रविभाग pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=n,c=6,n=d
पुनः पुनर् pos=i
अहः अहर् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
उदगयनम् उदगयन pos=n,g=n,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दक्षिणायनम् दक्षिणायन pos=n,g=n,c=1,n=s