Original

पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ।कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी ॥ १५ ॥

Segmented

पित्र्ये रात्रि-अहनी मासः प्रविभागः तयोः पुनः कृष्णो ऽहः कर्म-चेष्टायाम् शुक्लः स्वप्नाय शर्वरी

Analysis

Word Lemma Parse
पित्र्ये पित्र्य pos=a,g=n,c=1,n=d
रात्रि रात्रि pos=n,comp=y
अहनी अहर् pos=n,g=,c=1,n=d
मासः मास pos=n,g=m,c=1,n=s
प्रविभागः प्रविभाग pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पुनः पुनर् pos=i
कृष्णो कृष्ण pos=a,g=m,c=1,n=s
ऽहः अह pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
चेष्टायाम् चेष्टा pos=n,g=f,c=7,n=s
शुक्लः शुक्ल pos=a,g=m,c=1,n=s
स्वप्नाय स्वप्न pos=n,g=m,c=4,n=s
शर्वरी शर्वरी pos=n,g=f,c=1,n=s