Original

अहोरात्रे विभजते सूर्यो मानुषलौकिके ।रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ १४ ॥

Segmented

अहः-रात्रे विभजते सूर्यो मानुष-लौकिके रात्रिः स्वप्नाय भूतानाम् चेष्टायै कर्मणाम् अहः

Analysis

Word Lemma Parse
अहः अहर् pos=n,comp=y
रात्रे रात्र pos=n,g=n,c=2,n=d
विभजते विभज् pos=v,p=3,n=s,l=lat
सूर्यो सूर्य pos=n,g=m,c=1,n=s
मानुष मानुष pos=a,comp=y
लौकिके लौकिक pos=a,g=n,c=2,n=d
रात्रिः रात्रि pos=n,g=f,c=1,n=s
स्वप्नाय स्वप्न pos=n,g=m,c=4,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
चेष्टायै चेष्टा pos=n,g=f,c=4,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अहः अहर् pos=n,g=n,c=1,n=s