Original

त्रिंशन्मुहूर्तश्च भवेदहश्च रात्रिश्च संख्या मुनिभिः प्रणीता ।मासः स्मृतो रात्र्यहनी च त्रिंशत्संवत्सरो द्वादशमास उक्तः ।संवत्सरं द्वे अयने वदन्ति संख्याविदो दक्षिणमुत्तरं च ॥ १३ ॥

Segmented

त्रिंशत् मुहूर्तः च भवेद् अहः च रात्री च संख्या मुनिभिः प्रणीता मासः स्मृतो रात्रि-अहनी च त्रिंशत् संवत्सरो द्वादश-मासः उक्तः संवत्सरम् द्वे अयने वदन्ति सङ्ख्या-विदः दक्षिणम् उत्तरम् च

Analysis

Word Lemma Parse
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
मुहूर्तः मुहूर्त pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अहः अहर् pos=n,g=n,c=1,n=s
pos=i
रात्री रात्रि pos=n,g=f,c=1,n=s
pos=i
संख्या संख्या pos=n,g=f,c=1,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
प्रणीता प्रणी pos=va,g=f,c=1,n=s,f=part
मासः मास pos=n,g=m,c=1,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
रात्रि रात्रि pos=n,comp=y
अहनी अहर् pos=n,g=,c=1,n=d
pos=i
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
संवत्सरो संवत्सर pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
मासः मास pos=n,g=m,c=1,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
संवत्सरम् संवत्सर pos=n,g=n,c=2,n=s
द्वे द्वि pos=n,g=n,c=2,n=d
अयने अयन pos=n,g=n,c=2,n=d
वदन्ति वद् pos=v,p=3,n=p,l=lat
सङ्ख्या संख्या pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
pos=i