Original

काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत्कलां ताम् ।त्रिंशत्कलाश्चापि भवेन्मुहूर्तो भागः कलाया दशमश्च यः स्यात् ॥ १२ ॥

Segmented

काष्ठा निमेषा दश पञ्च च एव त्रिंशत् तु काष्ठा गणयेत् कलाम् ताम् त्रिंशत् कलाः च अपि भवेत् मुहूर्तः भागः कलाया दशमः च यः स्यात्

Analysis

Word Lemma Parse
काष्ठा काष्ठा pos=n,g=f,c=1,n=s
निमेषा निमेष pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
तु तु pos=i
काष्ठा काष्ठा pos=n,g=f,c=1,n=p
गणयेत् गणय् pos=v,p=3,n=s,l=vidhilin
कलाम् कला pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
कलाः कला pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मुहूर्तः मुहूर्त pos=n,g=m,c=1,n=s
भागः भाग pos=n,g=m,c=1,n=s
कलाया कला pos=n,g=f,c=6,n=s
दशमः दशम pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin