Original

तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते ।अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् ॥ १० ॥

Segmented

तस्मै प्रोवाच तत् सर्वम् पिता पुत्राय पृच्छते अतीत-अनागते विद्वान् सर्वज्ञः सर्व-धर्म-विद्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्राय पुत्र pos=n,g=m,c=4,n=s
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
अतीत अती pos=va,comp=y,f=part
अनागते अनागत pos=a,g=m,c=7,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सर्वज्ञः सर्वज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s