Original

युधिष्ठिर उवाच ।आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव ।ध्यानं कर्म च कालं च तथैवायुर्युगे युगे ॥ १ ॥

Segmented

युधिष्ठिर उवाच आदि-अन्तम् सर्व-भूतानाम् श्रोतुम् इच्छामि कौरव ध्यानम् कर्म च कालम् च तथा एव आयुः युगे युगे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आदि आदि pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
कालम् काल pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s