Original

सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः ।सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ॥ ९ ॥

Segmented

सुख-शीलः सु सम्भोगः सु भोग्यः सु आदरः शुचिः सु वाक्यः च अपि अनीर्ष्यः च तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
सु सु pos=i
सम्भोगः सम्भोग pos=n,g=m,c=1,n=s
सु सु pos=i
भोग्यः भुज् pos=va,g=m,c=1,n=s,f=krtya
सु सु pos=i
आदरः आदर pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
सु सु pos=i
वाक्यः वाक्य pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनीर्ष्यः अनीर्ष्य pos=a,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part