Original

अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः ।ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ॥ ७ ॥

Segmented

अध्यात्म-विधि-तत्त्व-ज्ञः क्षान्तः शक्तो जित-इन्द्रियः ऋजुः च सत्य-वादी च तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
अध्यात्म अध्यात्म pos=n,comp=y
विधि विधि pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
क्षान्तः क्षम् pos=va,g=m,c=1,n=s,f=part
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
pos=i
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part