Original

तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः ।कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः ॥ ६ ॥

Segmented

तपस्वी नारदो बाढम् वाचि न अस्य व्यतिक्रमः कामाद् वा यदि वा लोभात् तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
बाढम् बाढम् pos=i
वाचि वाच् pos=n,g=f,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s
कामाद् काम pos=n,g=m,c=5,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part