Original

न चारित्रनिमित्तोऽस्याहंकारो देहपातनः ।अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ॥ ५ ॥

Segmented

न चारित्र-निमित्तः अस्य अहङ्कारः देह-पातनः अभिन्न-श्रुत-चारित्रः तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
pos=i
चारित्र चारित्र pos=n,comp=y
निमित्तः निमित्त pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
देह देह pos=n,comp=y
पातनः पातन pos=a,g=m,c=1,n=s
अभिन्न अभिन्न pos=a,comp=y
श्रुत श्रुत pos=n,comp=y
चारित्रः चारित्र pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part