Original

वासुदेव उवाच ।कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः ।नारदस्य गुणान्साधून्संक्षेपेण नराधिप ॥ ४ ॥

Segmented

वासुदेव उवाच कुकुर-अधिपैः यान् मन्ये शृणु तान् मे विवक्षतः नारदस्य गुणान् साधून् संक्षेपेण नराधिप

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुकुर कुकुर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
यान् यद् pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
शृणु श्रु pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
विवक्षतः विवक्ष् pos=va,g=m,c=6,n=s,f=part
नारदस्य नारद pos=n,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
साधून् साधु pos=n,g=m,c=2,n=p
संक्षेपेण संक्षेप pos=n,g=m,c=3,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s