Original

तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम् ।कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति ॥ २३ ॥

Segmented

तम् सर्व-गुण-सम्पन्नम् दक्षम् शुचिम् अकातरम् काल-ज्ञम् च नय-ज्ञम् च कः प्रियम् न करिष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
दक्षम् दक्ष pos=a,g=m,c=2,n=s
शुचिम् शुचि pos=a,g=m,c=2,n=s
अकातरम् अकातर pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
pos=i
नय नय pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
pos=i
कः pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt