Original

न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि ।स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ॥ २२ ॥

Segmented

न हृष्यति अर्थ-लाभेषु न अलाभेषु व्यथति अपि स्थिर-बुद्धिः असक्त-आत्मा तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
pos=i
हृष्यति हृष् pos=v,p=3,n=s,l=lat
अर्थ अर्थ pos=n,comp=y
लाभेषु लाभ pos=n,g=m,c=7,n=p
pos=i
अलाभेषु अलाभ pos=n,g=m,c=7,n=p
व्यथति व्यथ् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
स्थिर स्थिर pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
असक्त असक्त pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part