Original

सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः ।अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ॥ २१ ॥

Segmented

सापत्रपः च युक्तः च सु नेयः श्रेयसे परैः अभेत्ता पर-गुह्यानाम् तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
सापत्रपः सापत्रप pos=a,g=m,c=1,n=s
pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
सु सु pos=i
नेयः नी pos=va,g=m,c=1,n=s,f=krtya
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
परैः पर pos=n,g=m,c=3,n=p
अभेत्ता अभेत्तृ pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
गुह्यानाम् गुह्य pos=n,g=n,c=6,n=p
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part