Original

कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः ।नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ॥ २० ॥

Segmented

कृत-श्रमः कृतप्रज्ञो न च तृप्तः समाधितः नियम-स्थः अप्रमत्तः च तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
कृतप्रज्ञो कृतप्रज्ञ pos=a,g=m,c=1,n=s
pos=i
pos=i
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
समाधितः समाधि pos=n,g=m,c=5,n=s
नियम नियम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part