Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ ।उग्रसेनस्य संवादं नारदे केशवस्य च ॥ २ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि पृच्छतो भरत-ऋषभ उग्रसेनस्य संवादम् नारदे केशवस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उग्रसेनस्य उग्रसेन pos=n,g=m,c=6,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
नारदे नारद pos=n,g=m,c=7,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i