Original

नासूयत्यागमं कंचित्स्वं तपो नोपजीवति ।अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः ॥ १९ ॥

Segmented

न असूयति आगमम् कंचित् स्वम् तपो न उपजीवति अवन्ध्य-कालः वश्य-आत्मा तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
pos=i
असूयति असूय् pos=v,p=3,n=s,l=lat
आगमम् आगम pos=n,g=m,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
pos=i
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat
अवन्ध्य अवन्ध्य pos=a,comp=y
कालः काल pos=n,g=m,c=1,n=s
वश्य वश्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part