Original

लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन् ।संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ॥ १८ ॥

Segmented

लोकस्य विविधम् वृत्तम् प्रकृतेः च अपि अकुत्सयत् संसर्ग-विद्या-कुशलः तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
लोकस्य लोक pos=n,g=m,c=6,n=s
विविधम् विविध pos=a,g=n,c=2,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
अकुत्सयत् अकुत्सयत् pos=a,g=m,c=1,n=s
संसर्ग संसर्ग pos=n,comp=y
विद्या विद्या pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part