Original

समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित् ।अनीर्ष्युर्दृढसंभाषस्तस्मात्सर्वत्र पूजितः ॥ १७ ॥

Segmented

समाधिः न अस्य मान-अर्थे न आत्मानम् स्तौति कर्हिचित् अनीर्ष्युः दृढ-संभाषः तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
समाधिः समाधि pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मान मान pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i
अनीर्ष्युः अनीर्ष्यु pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
संभाषः सम्भाषा pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part