Original

असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते ।अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः ॥ १६ ॥

Segmented

असक्तः सर्व-सङ्गेषु सक्त-आत्मा इव च लक्ष्यते अदीर्घ-संशयः वाग्मी तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
असक्तः असक्त pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सङ्गेषु सङ्ग pos=n,g=m,c=7,n=p
सक्त सञ्ज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
अदीर्घ अदीर्घ pos=a,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part