Original

दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् ।वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः ॥ १५ ॥

Segmented

दृढ-भक्तिः अनिन्द्य-आत्मा श्रुतवान् अनृशंसवान् वीत-सम्मोह-दोषः च तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
भक्तिः भक्ति pos=n,g=m,c=1,n=s
अनिन्द्य अनिन्द्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
अनृशंसवान् अनृशंसवत् pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
सम्मोह सम्मोह pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part