Original

नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः ।दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ॥ १४ ॥

Segmented

न अर्थे न धर्मे कामे वा भूत-पूर्वः ऽस्य विग्रहः दोषाः च अस्य समुच्छिन्नाः तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
कामे काम pos=n,g=m,c=7,n=s
वा वा pos=i
भूत भू pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विग्रहः विग्रह pos=n,g=m,c=1,n=s
दोषाः दोष pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समुच्छिन्नाः समुच्छिद् pos=va,g=m,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part