Original

समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथंचन ।मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः ॥ १२ ॥

Segmented

सम-त्वात् हि प्रियो न अस्ति न अप्रियः च कथंचन मनः-अनुकूल-वादी च तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
हि हि pos=i
प्रियो प्रिय pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अप्रियः अप्रिय pos=a,g=m,c=1,n=s
pos=i
कथंचन कथंचन pos=i
मनः मनस् pos=n,comp=y
अनुकूल अनुकूल pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part