Original

वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते ।तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ॥ ११ ॥

Segmented

वेद-श्रुति आख्यानैः अर्थान् अभिजिगीषते तितिक्षुः अनवज्ञः च तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
श्रुति श्रुति pos=n,g=f,c=3,n=p
आख्यानैः आख्यान pos=n,g=n,c=3,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
अभिजिगीषते अभिजिगीष् pos=v,p=3,n=s,l=lat
तितिक्षुः तितिक्षु pos=a,g=m,c=1,n=s
अनवज्ञः अनवज्ञ pos=a,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part