Original

कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते ।न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः ॥ १० ॥

Segmented

कल्याणम् कुरुते बाढम् पापम् अस्मिन् न विद्यते न प्रीयते परान् अर्थैः तस्मात् सर्वत्र पूजितः

Analysis

Word Lemma Parse
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
बाढम् बाढम् pos=i
पापम् पाप pos=n,g=n,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
प्रीयते प्री pos=v,p=3,n=s,l=lat
परान् पर pos=n,g=m,c=2,n=p
अर्थैः अर्थ pos=n,g=m,c=3,n=p
तस्मात् तस्मात् pos=i
सर्वत्र सर्वत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part